सुबन्तावली ?प्रधनाघातक

Roma

पुमान्एकद्विबहु
प्रथमाप्रधनाघातकः प्रधनाघातकौ प्रधनाघातकाः
सम्बोधनम्प्रधनाघातक प्रधनाघातकौ प्रधनाघातकाः
द्वितीयाप्रधनाघातकम् प्रधनाघातकौ प्रधनाघातकान्
तृतीयाप्रधनाघातकेन प्रधनाघातकाभ्याम् प्रधनाघातकैः प्रधनाघातकेभिः
चतुर्थीप्रधनाघातकाय प्रधनाघातकाभ्याम् प्रधनाघातकेभ्यः
पञ्चमीप्रधनाघातकात् प्रधनाघातकाभ्याम् प्रधनाघातकेभ्यः
षष्ठीप्रधनाघातकस्य प्रधनाघातकयोः प्रधनाघातकानाम्
सप्तमीप्रधनाघातके प्रधनाघातकयोः प्रधनाघातकेषु

समास प्रधनाघातक

अव्यय ॰प्रधनाघातकम् ॰प्रधनाघातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria