Declension table of ?pradhāvitā

Deva

FeminineSingularDualPlural
Nominativepradhāvitā pradhāvite pradhāvitāḥ
Vocativepradhāvite pradhāvite pradhāvitāḥ
Accusativepradhāvitām pradhāvite pradhāvitāḥ
Instrumentalpradhāvitayā pradhāvitābhyām pradhāvitābhiḥ
Dativepradhāvitāyai pradhāvitābhyām pradhāvitābhyaḥ
Ablativepradhāvitāyāḥ pradhāvitābhyām pradhāvitābhyaḥ
Genitivepradhāvitāyāḥ pradhāvitayoḥ pradhāvitānām
Locativepradhāvitāyām pradhāvitayoḥ pradhāvitāsu

Adverb -pradhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria