Declension table of ?pradhānabhūtā

Deva

FeminineSingularDualPlural
Nominativepradhānabhūtā pradhānabhūte pradhānabhūtāḥ
Vocativepradhānabhūte pradhānabhūte pradhānabhūtāḥ
Accusativepradhānabhūtām pradhānabhūte pradhānabhūtāḥ
Instrumentalpradhānabhūtayā pradhānabhūtābhyām pradhānabhūtābhiḥ
Dativepradhānabhūtāyai pradhānabhūtābhyām pradhānabhūtābhyaḥ
Ablativepradhānabhūtāyāḥ pradhānabhūtābhyām pradhānabhūtābhyaḥ
Genitivepradhānabhūtāyāḥ pradhānabhūtayoḥ pradhānabhūtānām
Locativepradhānabhūtāyām pradhānabhūtayoḥ pradhānabhūtāsu

Adverb -pradhānabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria