Declension table of ?pradarśinī

Deva

FeminineSingularDualPlural
Nominativepradarśinī pradarśinyau pradarśinyaḥ
Vocativepradarśini pradarśinyau pradarśinyaḥ
Accusativepradarśinīm pradarśinyau pradarśinīḥ
Instrumentalpradarśinyā pradarśinībhyām pradarśinībhiḥ
Dativepradarśinyai pradarśinībhyām pradarśinībhyaḥ
Ablativepradarśinyāḥ pradarśinībhyām pradarśinībhyaḥ
Genitivepradarśinyāḥ pradarśinyoḥ pradarśinīnām
Locativepradarśinyām pradarśinyoḥ pradarśinīṣu

Compound pradarśini - pradarśinī -

Adverb -pradarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria