सुबन्तावली ?प्रदक्षिणपट्टिका

Roma

स्त्रीएकद्विबहु
प्रथमाप्रदक्षिणपट्टिका प्रदक्षिणपट्टिके प्रदक्षिणपट्टिकाः
सम्बोधनम्प्रदक्षिणपट्टिके प्रदक्षिणपट्टिके प्रदक्षिणपट्टिकाः
द्वितीयाप्रदक्षिणपट्टिकाम् प्रदक्षिणपट्टिके प्रदक्षिणपट्टिकाः
तृतीयाप्रदक्षिणपट्टिकया प्रदक्षिणपट्टिकाभ्याम् प्रदक्षिणपट्टिकाभिः
चतुर्थीप्रदक्षिणपट्टिकायै प्रदक्षिणपट्टिकाभ्याम् प्रदक्षिणपट्टिकाभ्यः
पञ्चमीप्रदक्षिणपट्टिकायाः प्रदक्षिणपट्टिकाभ्याम् प्रदक्षिणपट्टिकाभ्यः
षष्ठीप्रदक्षिणपट्टिकायाः प्रदक्षिणपट्टिकयोः प्रदक्षिणपट्टिकानाम्
सप्तमीप्रदक्षिणपट्टिकायाम् प्रदक्षिणपट्टिकयोः प्रदक्षिणपट्टिकासु

अव्यय ॰प्रदक्षिणपट्टिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria