सुबन्तावली ?प्रचुररत्नधनागम

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रचुररत्नधनागमम् प्रचुररत्नधनागमे प्रचुररत्नधनागमानि
सम्बोधनम्प्रचुररत्नधनागम प्रचुररत्नधनागमे प्रचुररत्नधनागमानि
द्वितीयाप्रचुररत्नधनागमम् प्रचुररत्नधनागमे प्रचुररत्नधनागमानि
तृतीयाप्रचुररत्नधनागमेन प्रचुररत्नधनागमाभ्याम् प्रचुररत्नधनागमैः
चतुर्थीप्रचुररत्नधनागमाय प्रचुररत्नधनागमाभ्याम् प्रचुररत्नधनागमेभ्यः
पञ्चमीप्रचुररत्नधनागमात् प्रचुररत्नधनागमाभ्याम् प्रचुररत्नधनागमेभ्यः
षष्ठीप्रचुररत्नधनागमस्य प्रचुररत्नधनागमयोः प्रचुररत्नधनागमानाम्
सप्तमीप्रचुररत्नधनागमे प्रचुररत्नधनागमयोः प्रचुररत्नधनागमेषु

समास प्रचुररत्नधनागम

अव्यय ॰प्रचुररत्नधनागमम् ॰प्रचुररत्नधनागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria