सुबन्तावली ?प्रचुरपरिभव

Roma

पुमान्एकद्विबहु
प्रथमाप्रचुरपरिभवः प्रचुरपरिभवौ प्रचुरपरिभवाः
सम्बोधनम्प्रचुरपरिभव प्रचुरपरिभवौ प्रचुरपरिभवाः
द्वितीयाप्रचुरपरिभवम् प्रचुरपरिभवौ प्रचुरपरिभवान्
तृतीयाप्रचुरपरिभवेण प्रचुरपरिभवाभ्याम् प्रचुरपरिभवैः प्रचुरपरिभवेभिः
चतुर्थीप्रचुरपरिभवाय प्रचुरपरिभवाभ्याम् प्रचुरपरिभवेभ्यः
पञ्चमीप्रचुरपरिभवात् प्रचुरपरिभवाभ्याम् प्रचुरपरिभवेभ्यः
षष्ठीप्रचुरपरिभवस्य प्रचुरपरिभवयोः प्रचुरपरिभवाणाम्
सप्तमीप्रचुरपरिभवे प्रचुरपरिभवयोः प्रचुरपरिभवेषु

समास प्रचुरपरिभव

अव्यय ॰प्रचुरपरिभवम् ॰प्रचुरपरिभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria