Declension table of ?pracchyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pracchyamānaḥ | pracchyamānau | pracchyamānāḥ |
Vocative | pracchyamāna | pracchyamānau | pracchyamānāḥ |
Accusative | pracchyamānam | pracchyamānau | pracchyamānān |
Instrumental | pracchyamānena | pracchyamānābhyām | pracchyamānaiḥ pracchyamānebhiḥ |
Dative | pracchyamānāya | pracchyamānābhyām | pracchyamānebhyaḥ |
Ablative | pracchyamānāt | pracchyamānābhyām | pracchyamānebhyaḥ |
Genitive | pracchyamānasya | pracchyamānayoḥ | pracchyamānānām |
Locative | pracchyamāne | pracchyamānayoḥ | pracchyamāneṣu |