सुबन्तावली ?प्रच्छन्नवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रच्छन्नवृत्तिः प्रच्छन्नवृत्ती प्रच्छन्नवृत्तयः
सम्बोधनम्प्रच्छन्नवृत्ते प्रच्छन्नवृत्ती प्रच्छन्नवृत्तयः
द्वितीयाप्रच्छन्नवृत्तिम् प्रच्छन्नवृत्ती प्रच्छन्नवृत्तीः
तृतीयाप्रच्छन्नवृत्त्या प्रच्छन्नवृत्तिभ्याम् प्रच्छन्नवृत्तिभिः
चतुर्थीप्रच्छन्नवृत्त्यै प्रच्छन्नवृत्तये प्रच्छन्नवृत्तिभ्याम् प्रच्छन्नवृत्तिभ्यः
पञ्चमीप्रच्छन्नवृत्त्याः प्रच्छन्नवृत्तेः प्रच्छन्नवृत्तिभ्याम् प्रच्छन्नवृत्तिभ्यः
षष्ठीप्रच्छन्नवृत्त्याः प्रच्छन्नवृत्तेः प्रच्छन्नवृत्त्योः प्रच्छन्नवृत्तीनाम्
सप्तमीप्रच्छन्नवृत्त्याम् प्रच्छन्नवृत्तौ प्रच्छन्नवृत्त्योः प्रच्छन्नवृत्तिषु

समास प्रच्छन्नवृत्ति

अव्यय ॰प्रच्छन्नवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria