सुबन्तावली ?प्रच्छन्नतस्कर

Roma

पुमान्एकद्विबहु
प्रथमाप्रच्छन्नतस्करः प्रच्छन्नतस्करौ प्रच्छन्नतस्कराः
सम्बोधनम्प्रच्छन्नतस्कर प्रच्छन्नतस्करौ प्रच्छन्नतस्कराः
द्वितीयाप्रच्छन्नतस्करम् प्रच्छन्नतस्करौ प्रच्छन्नतस्करान्
तृतीयाप्रच्छन्नतस्करेण प्रच्छन्नतस्कराभ्याम् प्रच्छन्नतस्करैः प्रच्छन्नतस्करेभिः
चतुर्थीप्रच्छन्नतस्कराय प्रच्छन्नतस्कराभ्याम् प्रच्छन्नतस्करेभ्यः
पञ्चमीप्रच्छन्नतस्करात् प्रच्छन्नतस्कराभ्याम् प्रच्छन्नतस्करेभ्यः
षष्ठीप्रच्छन्नतस्करस्य प्रच्छन्नतस्करयोः प्रच्छन्नतस्कराणाम्
सप्तमीप्रच्छन्नतस्करे प्रच्छन्नतस्करयोः प्रच्छन्नतस्करेषु

समास प्रच्छन्नतस्कर

अव्यय ॰प्रच्छन्नतस्करम् ॰प्रच्छन्नतस्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria