सुबन्तावली ?प्रच्छन्नगुप्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रच्छन्नगुप्तः प्रच्छन्नगुप्तौ प्रच्छन्नगुप्ताः
सम्बोधनम्प्रच्छन्नगुप्त प्रच्छन्नगुप्तौ प्रच्छन्नगुप्ताः
द्वितीयाप्रच्छन्नगुप्तम् प्रच्छन्नगुप्तौ प्रच्छन्नगुप्तान्
तृतीयाप्रच्छन्नगुप्तेन प्रच्छन्नगुप्ताभ्याम् प्रच्छन्नगुप्तैः प्रच्छन्नगुप्तेभिः
चतुर्थीप्रच्छन्नगुप्ताय प्रच्छन्नगुप्ताभ्याम् प्रच्छन्नगुप्तेभ्यः
पञ्चमीप्रच्छन्नगुप्तात् प्रच्छन्नगुप्ताभ्याम् प्रच्छन्नगुप्तेभ्यः
षष्ठीप्रच्छन्नगुप्तस्य प्रच्छन्नगुप्तयोः प्रच्छन्नगुप्तानाम्
सप्तमीप्रच्छन्नगुप्ते प्रच्छन्नगुप्तयोः प्रच्छन्नगुप्तेषु

समास प्रच्छन्नगुप्त

अव्यय ॰प्रच्छन्नगुप्तम् ॰प्रच्छन्नगुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria