Declension table of ?pracchannabauddhā

Deva

FeminineSingularDualPlural
Nominativepracchannabauddhā pracchannabauddhe pracchannabauddhāḥ
Vocativepracchannabauddhe pracchannabauddhe pracchannabauddhāḥ
Accusativepracchannabauddhām pracchannabauddhe pracchannabauddhāḥ
Instrumentalpracchannabauddhayā pracchannabauddhābhyām pracchannabauddhābhiḥ
Dativepracchannabauddhāyai pracchannabauddhābhyām pracchannabauddhābhyaḥ
Ablativepracchannabauddhāyāḥ pracchannabauddhābhyām pracchannabauddhābhyaḥ
Genitivepracchannabauddhāyāḥ pracchannabauddhayoḥ pracchannabauddhānām
Locativepracchannabauddhāyām pracchannabauddhayoḥ pracchannabauddhāsu

Adverb -pracchannabauddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria