सुबन्तावली ?प्रचयस्वर

Roma

पुमान्एकद्विबहु
प्रथमाप्रचयस्वरः प्रचयस्वरौ प्रचयस्वराः
सम्बोधनम्प्रचयस्वर प्रचयस्वरौ प्रचयस्वराः
द्वितीयाप्रचयस्वरम् प्रचयस्वरौ प्रचयस्वरान्
तृतीयाप्रचयस्वरेण प्रचयस्वराभ्याम् प्रचयस्वरैः प्रचयस्वरेभिः
चतुर्थीप्रचयस्वराय प्रचयस्वराभ्याम् प्रचयस्वरेभ्यः
पञ्चमीप्रचयस्वरात् प्रचयस्वराभ्याम् प्रचयस्वरेभ्यः
षष्ठीप्रचयस्वरस्य प्रचयस्वरयोः प्रचयस्वराणाम्
सप्तमीप्रचयस्वरे प्रचयस्वरयोः प्रचयस्वरेषु

समास प्रचयस्वर

अव्यय ॰प्रचयस्वरम् ॰प्रचयस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria