सुबन्तावली ?प्रचलकाञ्चनकुण्डला

Roma

स्त्रीएकद्विबहु
प्रथमाप्रचलकाञ्चनकुण्डला प्रचलकाञ्चनकुण्डले प्रचलकाञ्चनकुण्डलाः
सम्बोधनम्प्रचलकाञ्चनकुण्डले प्रचलकाञ्चनकुण्डले प्रचलकाञ्चनकुण्डलाः
द्वितीयाप्रचलकाञ्चनकुण्डलाम् प्रचलकाञ्चनकुण्डले प्रचलकाञ्चनकुण्डलाः
तृतीयाप्रचलकाञ्चनकुण्डलया प्रचलकाञ्चनकुण्डलाभ्याम् प्रचलकाञ्चनकुण्डलाभिः
चतुर्थीप्रचलकाञ्चनकुण्डलायै प्रचलकाञ्चनकुण्डलाभ्याम् प्रचलकाञ्चनकुण्डलाभ्यः
पञ्चमीप्रचलकाञ्चनकुण्डलायाः प्रचलकाञ्चनकुण्डलाभ्याम् प्रचलकाञ्चनकुण्डलाभ्यः
षष्ठीप्रचलकाञ्चनकुण्डलायाः प्रचलकाञ्चनकुण्डलयोः प्रचलकाञ्चनकुण्डलानाम्
सप्तमीप्रचलकाञ्चनकुण्डलायाम् प्रचलकाञ्चनकुण्डलयोः प्रचलकाञ्चनकुण्डलासु

अव्यय ॰प्रचलकाञ्चनकुण्डलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria