सुबन्तावली ?प्रचलदास

Roma

पुमान्एकद्विबहु
प्रथमाप्रचलदासः प्रचलदासौ प्रचलदासाः
सम्बोधनम्प्रचलदास प्रचलदासौ प्रचलदासाः
द्वितीयाप्रचलदासम् प्रचलदासौ प्रचलदासान्
तृतीयाप्रचलदासेन प्रचलदासाभ्याम् प्रचलदासैः प्रचलदासेभिः
चतुर्थीप्रचलदासाय प्रचलदासाभ्याम् प्रचलदासेभ्यः
पञ्चमीप्रचलदासात् प्रचलदासाभ्याम् प्रचलदासेभ्यः
षष्ठीप्रचलदासस्य प्रचलदासयोः प्रचलदासानाम्
सप्तमीप्रचलदासे प्रचलदासयोः प्रचलदासेषु

समास प्रचलदास

अव्यय ॰प्रचलदासम् ॰प्रचलदासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria