Declension table of prabuddha

Deva

NeuterSingularDualPlural
Nominativeprabuddham prabuddhe prabuddhāni
Vocativeprabuddha prabuddhe prabuddhāni
Accusativeprabuddham prabuddhe prabuddhāni
Instrumentalprabuddhena prabuddhābhyām prabuddhaiḥ
Dativeprabuddhāya prabuddhābhyām prabuddhebhyaḥ
Ablativeprabuddhāt prabuddhābhyām prabuddhebhyaḥ
Genitiveprabuddhasya prabuddhayoḥ prabuddhānām
Locativeprabuddhe prabuddhayoḥ prabuddheṣu

Compound prabuddha -

Adverb -prabuddham -prabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria