Declension table of prabuddha

Deva

MasculineSingularDualPlural
Nominativeprabuddhaḥ prabuddhau prabuddhāḥ
Vocativeprabuddha prabuddhau prabuddhāḥ
Accusativeprabuddham prabuddhau prabuddhān
Instrumentalprabuddhena prabuddhābhyām prabuddhaiḥ prabuddhebhiḥ
Dativeprabuddhāya prabuddhābhyām prabuddhebhyaḥ
Ablativeprabuddhāt prabuddhābhyām prabuddhebhyaḥ
Genitiveprabuddhasya prabuddhayoḥ prabuddhānām
Locativeprabuddhe prabuddhayoḥ prabuddheṣu

Compound prabuddha -

Adverb -prabuddham -prabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria