Declension table of prabodhya

Deva

MasculineSingularDualPlural
Nominativeprabodhyaḥ prabodhyau prabodhyāḥ
Vocativeprabodhya prabodhyau prabodhyāḥ
Accusativeprabodhyam prabodhyau prabodhyān
Instrumentalprabodhyena prabodhyābhyām prabodhyaiḥ prabodhyebhiḥ
Dativeprabodhyāya prabodhyābhyām prabodhyebhyaḥ
Ablativeprabodhyāt prabodhyābhyām prabodhyebhyaḥ
Genitiveprabodhyasya prabodhyayoḥ prabodhyānām
Locativeprabodhye prabodhyayoḥ prabodhyeṣu

Compound prabodhya -

Adverb -prabodhyam -prabodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria