Declension table of prabodhana

Deva

NeuterSingularDualPlural
Nominativeprabodhanam prabodhane prabodhanāni
Vocativeprabodhana prabodhane prabodhanāni
Accusativeprabodhanam prabodhane prabodhanāni
Instrumentalprabodhanena prabodhanābhyām prabodhanaiḥ
Dativeprabodhanāya prabodhanābhyām prabodhanebhyaḥ
Ablativeprabodhanāt prabodhanābhyām prabodhanebhyaḥ
Genitiveprabodhanasya prabodhanayoḥ prabodhanānām
Locativeprabodhane prabodhanayoḥ prabodhaneṣu

Compound prabodhana -

Adverb -prabodhanam -prabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria