Declension table of prabodhaka

Deva

NeuterSingularDualPlural
Nominativeprabodhakam prabodhake prabodhakāni
Vocativeprabodhaka prabodhake prabodhakāni
Accusativeprabodhakam prabodhake prabodhakāni
Instrumentalprabodhakena prabodhakābhyām prabodhakaiḥ
Dativeprabodhakāya prabodhakābhyām prabodhakebhyaḥ
Ablativeprabodhakāt prabodhakābhyām prabodhakebhyaḥ
Genitiveprabodhakasya prabodhakayoḥ prabodhakānām
Locativeprabodhake prabodhakayoḥ prabodhakeṣu

Compound prabodhaka -

Adverb -prabodhakam -prabodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria