Declension table of prabodhaka

Deva

MasculineSingularDualPlural
Nominativeprabodhakaḥ prabodhakau prabodhakāḥ
Vocativeprabodhaka prabodhakau prabodhakāḥ
Accusativeprabodhakam prabodhakau prabodhakān
Instrumentalprabodhakena prabodhakābhyām prabodhakaiḥ prabodhakebhiḥ
Dativeprabodhakāya prabodhakābhyām prabodhakebhyaḥ
Ablativeprabodhakāt prabodhakābhyām prabodhakebhyaḥ
Genitiveprabodhakasya prabodhakayoḥ prabodhakānām
Locativeprabodhake prabodhakayoḥ prabodhakeṣu

Compound prabodhaka -

Adverb -prabodhakam -prabodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria