सुबन्तावली ?प्रबोधचन्द्रोदयसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाप्रबोधचन्द्रोदयसङ्ग्रहः प्रबोधचन्द्रोदयसङ्ग्रहौ प्रबोधचन्द्रोदयसङ्ग्रहाः
सम्बोधनम्प्रबोधचन्द्रोदयसङ्ग्रह प्रबोधचन्द्रोदयसङ्ग्रहौ प्रबोधचन्द्रोदयसङ्ग्रहाः
द्वितीयाप्रबोधचन्द्रोदयसङ्ग्रहम् प्रबोधचन्द्रोदयसङ्ग्रहौ प्रबोधचन्द्रोदयसङ्ग्रहान्
तृतीयाप्रबोधचन्द्रोदयसङ्ग्रहेण प्रबोधचन्द्रोदयसङ्ग्रहाभ्याम् प्रबोधचन्द्रोदयसङ्ग्रहैः प्रबोधचन्द्रोदयसङ्ग्रहेभिः
चतुर्थीप्रबोधचन्द्रोदयसङ्ग्रहाय प्रबोधचन्द्रोदयसङ्ग्रहाभ्याम् प्रबोधचन्द्रोदयसङ्ग्रहेभ्यः
पञ्चमीप्रबोधचन्द्रोदयसङ्ग्रहात् प्रबोधचन्द्रोदयसङ्ग्रहाभ्याम् प्रबोधचन्द्रोदयसङ्ग्रहेभ्यः
षष्ठीप्रबोधचन्द्रोदयसङ्ग्रहस्य प्रबोधचन्द्रोदयसङ्ग्रहयोः प्रबोधचन्द्रोदयसङ्ग्रहाणाम्
सप्तमीप्रबोधचन्द्रोदयसङ्ग्रहे प्रबोधचन्द्रोदयसङ्ग्रहयोः प्रबोधचन्द्रोदयसङ्ग्रहेषु

समास प्रबोधचन्द्रोदयसङ्ग्रह

अव्यय ॰प्रबोधचन्द्रोदयसङ्ग्रहम् ॰प्रबोधचन्द्रोदयसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria