Declension table of prabodhacandrodaya

Deva

MasculineSingularDualPlural
Nominativeprabodhacandrodayaḥ prabodhacandrodayau prabodhacandrodayāḥ
Vocativeprabodhacandrodaya prabodhacandrodayau prabodhacandrodayāḥ
Accusativeprabodhacandrodayam prabodhacandrodayau prabodhacandrodayān
Instrumentalprabodhacandrodayena prabodhacandrodayābhyām prabodhacandrodayaiḥ prabodhacandrodayebhiḥ
Dativeprabodhacandrodayāya prabodhacandrodayābhyām prabodhacandrodayebhyaḥ
Ablativeprabodhacandrodayāt prabodhacandrodayābhyām prabodhacandrodayebhyaḥ
Genitiveprabodhacandrodayasya prabodhacandrodayayoḥ prabodhacandrodayānām
Locativeprabodhacandrodaye prabodhacandrodayayoḥ prabodhacandrodayeṣu

Compound prabodhacandrodaya -

Adverb -prabodhacandrodayam -prabodhacandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria