Declension table of prabodha

Deva

MasculineSingularDualPlural
Nominativeprabodhaḥ prabodhau prabodhāḥ
Vocativeprabodha prabodhau prabodhāḥ
Accusativeprabodham prabodhau prabodhān
Instrumentalprabodhena prabodhābhyām prabodhaiḥ prabodhebhiḥ
Dativeprabodhāya prabodhābhyām prabodhebhyaḥ
Ablativeprabodhāt prabodhābhyām prabodhebhyaḥ
Genitiveprabodhasya prabodhayoḥ prabodhānām
Locativeprabodhe prabodhayoḥ prabodheṣu

Compound prabodha -

Adverb -prabodham -prabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria