Declension table of prabhuśabdaśeṣa

Deva

MasculineSingularDualPlural
Nominativeprabhuśabdaśeṣaḥ prabhuśabdaśeṣau prabhuśabdaśeṣāḥ
Vocativeprabhuśabdaśeṣa prabhuśabdaśeṣau prabhuśabdaśeṣāḥ
Accusativeprabhuśabdaśeṣam prabhuśabdaśeṣau prabhuśabdaśeṣān
Instrumentalprabhuśabdaśeṣeṇa prabhuśabdaśeṣābhyām prabhuśabdaśeṣaiḥ prabhuśabdaśeṣebhiḥ
Dativeprabhuśabdaśeṣāya prabhuśabdaśeṣābhyām prabhuśabdaśeṣebhyaḥ
Ablativeprabhuśabdaśeṣāt prabhuśabdaśeṣābhyām prabhuśabdaśeṣebhyaḥ
Genitiveprabhuśabdaśeṣasya prabhuśabdaśeṣayoḥ prabhuśabdaśeṣāṇām
Locativeprabhuśabdaśeṣe prabhuśabdaśeṣayoḥ prabhuśabdaśeṣeṣu

Compound prabhuśabdaśeṣa -

Adverb -prabhuśabdaśeṣam -prabhuśabdaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria