Declension table of prabhūtva

Deva

NeuterSingularDualPlural
Nominativeprabhūtvam prabhūtve prabhūtvāni
Vocativeprabhūtva prabhūtve prabhūtvāni
Accusativeprabhūtvam prabhūtve prabhūtvāni
Instrumentalprabhūtvena prabhūtvābhyām prabhūtvaiḥ
Dativeprabhūtvāya prabhūtvābhyām prabhūtvebhyaḥ
Ablativeprabhūtvāt prabhūtvābhyām prabhūtvebhyaḥ
Genitiveprabhūtvasya prabhūtvayoḥ prabhūtvānām
Locativeprabhūtve prabhūtvayoḥ prabhūtveṣu

Compound prabhūtva -

Adverb -prabhūtvam -prabhūtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria