Declension table of prabhūtatva

Deva

NeuterSingularDualPlural
Nominativeprabhūtatvam prabhūtatve prabhūtatvāni
Vocativeprabhūtatva prabhūtatve prabhūtatvāni
Accusativeprabhūtatvam prabhūtatve prabhūtatvāni
Instrumentalprabhūtatvena prabhūtatvābhyām prabhūtatvaiḥ
Dativeprabhūtatvāya prabhūtatvābhyām prabhūtatvebhyaḥ
Ablativeprabhūtatvāt prabhūtatvābhyām prabhūtatvebhyaḥ
Genitiveprabhūtatvasya prabhūtatvayoḥ prabhūtatvānām
Locativeprabhūtatve prabhūtatvayoḥ prabhūtatveṣu

Compound prabhūtatva -

Adverb -prabhūtatvam -prabhūtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria