सुबन्तावली ?प्रभूतधनधान्यवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रभूतधनधान्यवत् प्रभूतधनधान्यवन्ती प्रभूतधनधान्यवती प्रभूतधनधान्यवन्ति
सम्बोधनम्प्रभूतधनधान्यवत् प्रभूतधनधान्यवन्ती प्रभूतधनधान्यवती प्रभूतधनधान्यवन्ति
द्वितीयाप्रभूतधनधान्यवत् प्रभूतधनधान्यवन्ती प्रभूतधनधान्यवती प्रभूतधनधान्यवन्ति
तृतीयाप्रभूतधनधान्यवता प्रभूतधनधान्यवद्भ्याम् प्रभूतधनधान्यवद्भिः
चतुर्थीप्रभूतधनधान्यवते प्रभूतधनधान्यवद्भ्याम् प्रभूतधनधान्यवद्भ्यः
पञ्चमीप्रभूतधनधान्यवतः प्रभूतधनधान्यवद्भ्याम् प्रभूतधनधान्यवद्भ्यः
षष्ठीप्रभूतधनधान्यवतः प्रभूतधनधान्यवतोः प्रभूतधनधान्यवताम्
सप्तमीप्रभूतधनधान्यवति प्रभूतधनधान्यवतोः प्रभूतधनधान्यवत्सु

अव्यय ॰प्रभूतधनधान्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria