Declension table of prabhūta

Deva

NeuterSingularDualPlural
Nominativeprabhūtam prabhūte prabhūtāni
Vocativeprabhūta prabhūte prabhūtāni
Accusativeprabhūtam prabhūte prabhūtāni
Instrumentalprabhūtena prabhūtābhyām prabhūtaiḥ
Dativeprabhūtāya prabhūtābhyām prabhūtebhyaḥ
Ablativeprabhūtāt prabhūtābhyām prabhūtebhyaḥ
Genitiveprabhūtasya prabhūtayoḥ prabhūtānām
Locativeprabhūte prabhūtayoḥ prabhūteṣu

Compound prabhūta -

Adverb -prabhūtam -prabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria