Declension table of prabhūta

Deva

MasculineSingularDualPlural
Nominativeprabhūtaḥ prabhūtau prabhūtāḥ
Vocativeprabhūta prabhūtau prabhūtāḥ
Accusativeprabhūtam prabhūtau prabhūtān
Instrumentalprabhūtena prabhūtābhyām prabhūtaiḥ prabhūtebhiḥ
Dativeprabhūtāya prabhūtābhyām prabhūtebhyaḥ
Ablativeprabhūtāt prabhūtābhyām prabhūtebhyaḥ
Genitiveprabhūtasya prabhūtayoḥ prabhūtānām
Locativeprabhūte prabhūtayoḥ prabhūteṣu

Compound prabhūta -

Adverb -prabhūtam -prabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria