Declension table of prabhutā

Deva

FeminineSingularDualPlural
Nominativeprabhutā prabhute prabhutāḥ
Vocativeprabhute prabhute prabhutāḥ
Accusativeprabhutām prabhute prabhutāḥ
Instrumentalprabhutayā prabhutābhyām prabhutābhiḥ
Dativeprabhutāyai prabhutābhyām prabhutābhyaḥ
Ablativeprabhutāyāḥ prabhutābhyām prabhutābhyaḥ
Genitiveprabhutāyāḥ prabhutayoḥ prabhutānām
Locativeprabhutāyām prabhutayoḥ prabhutāsu

Adverb -prabhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria