Declension table of prabhu

Deva

NeuterSingularDualPlural
Nominativeprabhu prabhuṇī prabhūṇi
Vocativeprabhu prabhuṇī prabhūṇi
Accusativeprabhu prabhuṇī prabhūṇi
Instrumentalprabhuṇā prabhubhyām prabhubhiḥ
Dativeprabhuṇe prabhubhyām prabhubhyaḥ
Ablativeprabhuṇaḥ prabhubhyām prabhubhyaḥ
Genitiveprabhuṇaḥ prabhuṇoḥ prabhūṇām
Locativeprabhuṇi prabhuṇoḥ prabhuṣu

Compound prabhu -

Adverb -prabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria