Declension table of prabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativeprabhraṣṭam prabhraṣṭe prabhraṣṭāni
Vocativeprabhraṣṭa prabhraṣṭe prabhraṣṭāni
Accusativeprabhraṣṭam prabhraṣṭe prabhraṣṭāni
Instrumentalprabhraṣṭena prabhraṣṭābhyām prabhraṣṭaiḥ
Dativeprabhraṣṭāya prabhraṣṭābhyām prabhraṣṭebhyaḥ
Ablativeprabhraṣṭāt prabhraṣṭābhyām prabhraṣṭebhyaḥ
Genitiveprabhraṣṭasya prabhraṣṭayoḥ prabhraṣṭānām
Locativeprabhraṣṭe prabhraṣṭayoḥ prabhraṣṭeṣu

Compound prabhraṣṭa -

Adverb -prabhraṣṭam -prabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria