Declension table of prabhraṣṭa

Deva

MasculineSingularDualPlural
Nominativeprabhraṣṭaḥ prabhraṣṭau prabhraṣṭāḥ
Vocativeprabhraṣṭa prabhraṣṭau prabhraṣṭāḥ
Accusativeprabhraṣṭam prabhraṣṭau prabhraṣṭān
Instrumentalprabhraṣṭena prabhraṣṭābhyām prabhraṣṭaiḥ prabhraṣṭebhiḥ
Dativeprabhraṣṭāya prabhraṣṭābhyām prabhraṣṭebhyaḥ
Ablativeprabhraṣṭāt prabhraṣṭābhyām prabhraṣṭebhyaḥ
Genitiveprabhraṣṭasya prabhraṣṭayoḥ prabhraṣṭānām
Locativeprabhraṣṭe prabhraṣṭayoḥ prabhraṣṭeṣu

Compound prabhraṣṭa -

Adverb -prabhraṣṭam -prabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria