Declension table of prabhinna

Deva

MasculineSingularDualPlural
Nominativeprabhinnaḥ prabhinnau prabhinnāḥ
Vocativeprabhinna prabhinnau prabhinnāḥ
Accusativeprabhinnam prabhinnau prabhinnān
Instrumentalprabhinnena prabhinnābhyām prabhinnaiḥ prabhinnebhiḥ
Dativeprabhinnāya prabhinnābhyām prabhinnebhyaḥ
Ablativeprabhinnāt prabhinnābhyām prabhinnebhyaḥ
Genitiveprabhinnasya prabhinnayoḥ prabhinnānām
Locativeprabhinne prabhinnayoḥ prabhinneṣu

Compound prabhinna -

Adverb -prabhinnam -prabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria