सुबन्तावली प्रभविष्णु

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रभविष्णु प्रभविष्णुनी प्रभविष्णूनि
सम्बोधनम्प्रभविष्णु प्रभविष्णुनी प्रभविष्णूनि
द्वितीयाप्रभविष्णु प्रभविष्णुनी प्रभविष्णूनि
तृतीयाप्रभविष्णुना प्रभविष्णुभ्याम् प्रभविष्णुभिः
चतुर्थीप्रभविष्णुने प्रभविष्णुभ्याम् प्रभविष्णुभ्यः
पञ्चमीप्रभविष्णुनः प्रभविष्णुभ्याम् प्रभविष्णुभ्यः
षष्ठीप्रभविष्णुनः प्रभविष्णुनोः प्रभविष्णूनाम्
सप्तमीप्रभविष्णुनि प्रभविष्णुनोः प्रभविष्णुषु

समास प्रभविष्णु

अव्यय ॰प्रभविष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria