Declension table of prabhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativeprabhaviṣṇuḥ prabhaviṣṇū prabhaviṣṇavaḥ
Vocativeprabhaviṣṇo prabhaviṣṇū prabhaviṣṇavaḥ
Accusativeprabhaviṣṇum prabhaviṣṇū prabhaviṣṇūn
Instrumentalprabhaviṣṇunā prabhaviṣṇubhyām prabhaviṣṇubhiḥ
Dativeprabhaviṣṇave prabhaviṣṇubhyām prabhaviṣṇubhyaḥ
Ablativeprabhaviṣṇoḥ prabhaviṣṇubhyām prabhaviṣṇubhyaḥ
Genitiveprabhaviṣṇoḥ prabhaviṣṇvoḥ prabhaviṣṇūnām
Locativeprabhaviṣṇau prabhaviṣṇvoḥ prabhaviṣṇuṣu

Compound prabhaviṣṇu -

Adverb -prabhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria