Declension table of prabhava

Deva

MasculineSingularDualPlural
Nominativeprabhavaḥ prabhavau prabhavāḥ
Vocativeprabhava prabhavau prabhavāḥ
Accusativeprabhavam prabhavau prabhavān
Instrumentalprabhaveṇa prabhavābhyām prabhavaiḥ prabhavebhiḥ
Dativeprabhavāya prabhavābhyām prabhavebhyaḥ
Ablativeprabhavāt prabhavābhyām prabhavebhyaḥ
Genitiveprabhavasya prabhavayoḥ prabhavāṇām
Locativeprabhave prabhavayoḥ prabhaveṣu

Compound prabhava -

Adverb -prabhavam -prabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria