सुबन्तावली ?प्रभर्तव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रभर्तव्यम् प्रभर्तव्ये प्रभर्तव्यानि
सम्बोधनम्प्रभर्तव्य प्रभर्तव्ये प्रभर्तव्यानि
द्वितीयाप्रभर्तव्यम् प्रभर्तव्ये प्रभर्तव्यानि
तृतीयाप्रभर्तव्येन प्रभर्तव्याभ्याम् प्रभर्तव्यैः
चतुर्थीप्रभर्तव्याय प्रभर्तव्याभ्याम् प्रभर्तव्येभ्यः
पञ्चमीप्रभर्तव्यात् प्रभर्तव्याभ्याम् प्रभर्तव्येभ्यः
षष्ठीप्रभर्तव्यस्य प्रभर्तव्ययोः प्रभर्तव्यानाम्
सप्तमीप्रभर्तव्ये प्रभर्तव्ययोः प्रभर्तव्येषु

समास प्रभर्तव्य

अव्यय ॰प्रभर्तव्यम् ॰प्रभर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria