सुबन्तावली ?प्रभद्रका

Roma

स्त्रीएकद्विबहु
प्रथमाप्रभद्रका प्रभद्रके प्रभद्रकाः
सम्बोधनम्प्रभद्रके प्रभद्रके प्रभद्रकाः
द्वितीयाप्रभद्रकाम् प्रभद्रके प्रभद्रकाः
तृतीयाप्रभद्रकया प्रभद्रकाभ्याम् प्रभद्रकाभिः
चतुर्थीप्रभद्रकायै प्रभद्रकाभ्याम् प्रभद्रकाभ्यः
पञ्चमीप्रभद्रकायाः प्रभद्रकाभ्याम् प्रभद्रकाभ्यः
षष्ठीप्रभद्रकायाः प्रभद्रकयोः प्रभद्रकाणाम्
सप्तमीप्रभद्रकायाम् प्रभद्रकयोः प्रभद्रकासु

अव्यय ॰प्रभद्रकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria