सुबन्तावली ?प्रभद्रक

Roma

पुमान्एकद्विबहु
प्रथमाप्रभद्रकः प्रभद्रकौ प्रभद्रकाः
सम्बोधनम्प्रभद्रक प्रभद्रकौ प्रभद्रकाः
द्वितीयाप्रभद्रकम् प्रभद्रकौ प्रभद्रकान्
तृतीयाप्रभद्रकेण प्रभद्रकाभ्याम् प्रभद्रकैः प्रभद्रकेभिः
चतुर्थीप्रभद्रकाय प्रभद्रकाभ्याम् प्रभद्रकेभ्यः
पञ्चमीप्रभद्रकात् प्रभद्रकाभ्याम् प्रभद्रकेभ्यः
षष्ठीप्रभद्रकस्य प्रभद्रकयोः प्रभद्रकाणाम्
सप्तमीप्रभद्रके प्रभद्रकयोः प्रभद्रकेषु

समास प्रभद्रक

अव्यय ॰प्रभद्रकम् ॰प्रभद्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria