Declension table of prabhāvatī

Deva

FeminineSingularDualPlural
Nominativeprabhāvatī prabhāvatyau prabhāvatyaḥ
Vocativeprabhāvati prabhāvatyau prabhāvatyaḥ
Accusativeprabhāvatīm prabhāvatyau prabhāvatīḥ
Instrumentalprabhāvatyā prabhāvatībhyām prabhāvatībhiḥ
Dativeprabhāvatyai prabhāvatībhyām prabhāvatībhyaḥ
Ablativeprabhāvatyāḥ prabhāvatībhyām prabhāvatībhyaḥ
Genitiveprabhāvatyāḥ prabhāvatyoḥ prabhāvatīnām
Locativeprabhāvatyām prabhāvatyoḥ prabhāvatīṣu

Compound prabhāvati - prabhāvatī -

Adverb -prabhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria