Declension table of prabhāvat

Deva

NeuterSingularDualPlural
Nominativeprabhāvat prabhāvantī prabhāvatī prabhāvanti
Vocativeprabhāvat prabhāvantī prabhāvatī prabhāvanti
Accusativeprabhāvat prabhāvantī prabhāvatī prabhāvanti
Instrumentalprabhāvatā prabhāvadbhyām prabhāvadbhiḥ
Dativeprabhāvate prabhāvadbhyām prabhāvadbhyaḥ
Ablativeprabhāvataḥ prabhāvadbhyām prabhāvadbhyaḥ
Genitiveprabhāvataḥ prabhāvatoḥ prabhāvatām
Locativeprabhāvati prabhāvatoḥ prabhāvatsu

Adverb -prabhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria