Declension table of prabhāvali

Deva

FeminineSingularDualPlural
Nominativeprabhāvaliḥ prabhāvalī prabhāvalayaḥ
Vocativeprabhāvale prabhāvalī prabhāvalayaḥ
Accusativeprabhāvalim prabhāvalī prabhāvalīḥ
Instrumentalprabhāvalyā prabhāvalibhyām prabhāvalibhiḥ
Dativeprabhāvalyai prabhāvalaye prabhāvalibhyām prabhāvalibhyaḥ
Ablativeprabhāvalyāḥ prabhāvaleḥ prabhāvalibhyām prabhāvalibhyaḥ
Genitiveprabhāvalyāḥ prabhāvaleḥ prabhāvalyoḥ prabhāvalīnām
Locativeprabhāvalyām prabhāvalau prabhāvalyoḥ prabhāvaliṣu

Compound prabhāvali -

Adverb -prabhāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria