Declension table of ?prabhātā

Deva

FeminineSingularDualPlural
Nominativeprabhātā prabhāte prabhātāḥ
Vocativeprabhāte prabhāte prabhātāḥ
Accusativeprabhātām prabhāte prabhātāḥ
Instrumentalprabhātayā prabhātābhyām prabhātābhiḥ
Dativeprabhātāyai prabhātābhyām prabhātābhyaḥ
Ablativeprabhātāyāḥ prabhātābhyām prabhātābhyaḥ
Genitiveprabhātāyāḥ prabhātayoḥ prabhātānām
Locativeprabhātāyām prabhātayoḥ prabhātāsu

Adverb -prabhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria