Declension table of prabhāta

Deva

NeuterSingularDualPlural
Nominativeprabhātam prabhāte prabhātāni
Vocativeprabhāta prabhāte prabhātāni
Accusativeprabhātam prabhāte prabhātāni
Instrumentalprabhātena prabhātābhyām prabhātaiḥ
Dativeprabhātāya prabhātābhyām prabhātebhyaḥ
Ablativeprabhātāt prabhātābhyām prabhātebhyaḥ
Genitiveprabhātasya prabhātayoḥ prabhātānām
Locativeprabhāte prabhātayoḥ prabhāteṣu

Compound prabhāta -

Adverb -prabhātam -prabhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria