Declension table of prabhāsavaracitta

Deva

NeuterSingularDualPlural
Nominativeprabhāsavaracittam prabhāsavaracitte prabhāsavaracittāni
Vocativeprabhāsavaracitta prabhāsavaracitte prabhāsavaracittāni
Accusativeprabhāsavaracittam prabhāsavaracitte prabhāsavaracittāni
Instrumentalprabhāsavaracittena prabhāsavaracittābhyām prabhāsavaracittaiḥ
Dativeprabhāsavaracittāya prabhāsavaracittābhyām prabhāsavaracittebhyaḥ
Ablativeprabhāsavaracittāt prabhāsavaracittābhyām prabhāsavaracittebhyaḥ
Genitiveprabhāsavaracittasya prabhāsavaracittayoḥ prabhāsavaracittānām
Locativeprabhāsavaracitte prabhāsavaracittayoḥ prabhāsavaracitteṣu

Compound prabhāsavaracitta -

Adverb -prabhāsavaracittam -prabhāsavaracittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria