Declension table of ?prabhāsavarā

Deva

FeminineSingularDualPlural
Nominativeprabhāsavarā prabhāsavare prabhāsavarāḥ
Vocativeprabhāsavare prabhāsavare prabhāsavarāḥ
Accusativeprabhāsavarām prabhāsavare prabhāsavarāḥ
Instrumentalprabhāsavarayā prabhāsavarābhyām prabhāsavarābhiḥ
Dativeprabhāsavarāyai prabhāsavarābhyām prabhāsavarābhyaḥ
Ablativeprabhāsavarāyāḥ prabhāsavarābhyām prabhāsavarābhyaḥ
Genitiveprabhāsavarāyāḥ prabhāsavarayoḥ prabhāsavarāṇām
Locativeprabhāsavarāyām prabhāsavarayoḥ prabhāsavarāsu

Adverb -prabhāsavaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria