Declension table of prabhāsavara

Deva

MasculineSingularDualPlural
Nominativeprabhāsavaraḥ prabhāsavarau prabhāsavarāḥ
Vocativeprabhāsavara prabhāsavarau prabhāsavarāḥ
Accusativeprabhāsavaram prabhāsavarau prabhāsavarān
Instrumentalprabhāsavareṇa prabhāsavarābhyām prabhāsavaraiḥ prabhāsavarebhiḥ
Dativeprabhāsavarāya prabhāsavarābhyām prabhāsavarebhyaḥ
Ablativeprabhāsavarāt prabhāsavarābhyām prabhāsavarebhyaḥ
Genitiveprabhāsavarasya prabhāsavarayoḥ prabhāsavarāṇām
Locativeprabhāsavare prabhāsavarayoḥ prabhāsavareṣu

Compound prabhāsavara -

Adverb -prabhāsavaram -prabhāsavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria