Declension table of prabhāsapattana

Deva

NeuterSingularDualPlural
Nominativeprabhāsapattanam prabhāsapattane prabhāsapattanāni
Vocativeprabhāsapattana prabhāsapattane prabhāsapattanāni
Accusativeprabhāsapattanam prabhāsapattane prabhāsapattanāni
Instrumentalprabhāsapattanena prabhāsapattanābhyām prabhāsapattanaiḥ
Dativeprabhāsapattanāya prabhāsapattanābhyām prabhāsapattanebhyaḥ
Ablativeprabhāsapattanāt prabhāsapattanābhyām prabhāsapattanebhyaḥ
Genitiveprabhāsapattanasya prabhāsapattanayoḥ prabhāsapattanānām
Locativeprabhāsapattane prabhāsapattanayoḥ prabhāsapattaneṣu

Compound prabhāsapattana -

Adverb -prabhāsapattanam -prabhāsapattanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria